Original

तेन मे सर्ववासानां श्मशाने रमते मनः ।न्यग्रोधशाखासंछन्ने निर्भुक्तस्रग्विभूषिते ॥ १७ ॥

Segmented

तेन मे सर्व-वासानाम् श्मशाने रमते मनः न्यग्रोध-शाखा-संछन्ने निर्भुज्-स्रज्-विभूषिते

Analysis

Word Lemma Parse
तेन तेन pos=i
मे मद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
वासानाम् वास pos=n,g=m,c=6,n=p
श्मशाने श्मशान pos=n,g=n,c=7,n=s
रमते रम् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
न्यग्रोध न्यग्रोध pos=n,comp=y
शाखा शाखा pos=n,comp=y
संछन्ने संछद् pos=va,g=n,c=7,n=s,f=part
निर्भुज् निर्भुज् pos=va,comp=y,f=part
स्रज् स्रज् pos=n,comp=y
विभूषिते विभूषय् pos=va,g=n,c=7,n=s,f=part