Original

उमोवाच ।निवासा बहुरूपास्ते विश्वरूपगुणान्विताः ।तांश्च संत्यज्य भगवञ्श्मशाने रमसे कथम् ॥ १३ ॥

Segmented

उमा उवाच निवासा बहु-रूपाः ते विश्व-रूप-गुण-अन्विताः तान् च संत्यज्य भगवत् श्मशाने रमसे कथम्

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निवासा निवास pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विश्व विश्व pos=n,comp=y
रूप रूप pos=n,comp=y
गुण गुण pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
संत्यज्य संत्यज् pos=vi
भगवत् भगवन्त् pos=n,g=m,c=8,n=s
श्मशाने श्मशान pos=n,g=n,c=7,n=s
रमसे रम् pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i