Original

तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रमागतः ।ततो दग्धा मया गावो नानावर्णत्वमागताः ॥ ११ ॥

Segmented

तस्या वत्स-मुख-उत्सृष्टः फेनो मद्-गात्रम् आगतः ततो दग्धा मया गावो नाना वर्ण-त्वम् आगताः

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
वत्स वत्स pos=n,comp=y
मुख मुख pos=n,comp=y
उत्सृष्टः उत्सृज् pos=va,g=m,c=1,n=s,f=part
फेनो फेन pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
गात्रम् गात्र pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
दग्धा दह् pos=va,g=f,c=1,n=p,f=part
मया मय pos=a,g=m,c=1,n=p
गावो गो pos=n,g=,c=1,n=p
नाना नाना pos=i
वर्ण वर्ण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगताः आगम् pos=va,g=f,c=1,n=p,f=part