Original

महेश्वर उवाच ।सुरभीं ससृजे ब्रह्मामृतधेनुं पयोमुचम् ।सा सृष्टा बहुधा जाता क्षरमाणा पयोऽमृतम् ॥ १० ॥

Segmented

महेश्वर उवाच सुरभीम् ससृजे ब्रह्म-अमृत-धेनुम् पयः-मुच् सा सृष्टा बहुधा जाता क्षरमाणा पयो ऽमृतम्

Analysis

Word Lemma Parse
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सुरभीम् सुरभि pos=n,g=f,c=2,n=s
ससृजे सृज् pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
अमृत अमृत pos=n,comp=y
धेनुम् धेनु pos=n,g=f,c=2,n=s
पयः पयस् pos=n,comp=y
मुच् मुच् pos=a,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
सृष्टा सृज् pos=va,g=f,c=1,n=s,f=part
बहुधा बहुधा pos=i
जाता जन् pos=va,g=f,c=1,n=s,f=part
क्षरमाणा क्षर् pos=va,g=f,c=1,n=s,f=part
पयो पयस् pos=n,g=n,c=2,n=s
ऽमृतम् अमृत pos=n,g=n,c=2,n=s