Original

मृदङ्गपणवोद्घुष्टं शङ्खभेरीनिनादितम् ।नृत्यद्भिर्भूतसंघैश्च बर्हिणैश्च समन्ततः ॥ ८ ॥

Segmented

मृदङ्ग-पणव-उद्घुष्टम् शङ्ख-भेरी-निनादितम् नृत्यद्भिः भूत-संघैः च बर्हिणैः च समन्ततः

Analysis

Word Lemma Parse
मृदङ्ग मृदङ्ग pos=n,comp=y
पणव पणव pos=n,comp=y
उद्घुष्टम् उद्घुष् pos=va,g=n,c=1,n=s,f=part
शङ्ख शङ्ख pos=n,comp=y
भेरी भेरी pos=n,comp=y
निनादितम् निनादय् pos=va,g=n,c=1,n=s,f=part
नृत्यद्भिः नृत् pos=va,g=m,c=3,n=p,f=part
भूत भूत pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
बर्हिणैः बर्हिण pos=n,g=m,c=3,n=p
pos=i
समन्ततः समन्ततः pos=i