Original

दिव्यपुष्पसमाकीर्णं दिव्यमालाविभूषितम् ।दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् ।तत्सदो वृषभाङ्कस्य दिव्यवादित्रनादितम् ॥ ७ ॥

Segmented

दिव्य-पुष्प-समाकीर्णम् दिव्य-माला-विभूषितम् दिव्य-चन्दन-संयुक्तम् दिव्य-धूपेन धूपितम् तत् सदो वृषभाङ्कस्य दिव्य-वादित्र-नादितम्

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
समाकीर्णम् समाकृ pos=va,g=n,c=1,n=s,f=part
दिव्य दिव्य pos=a,comp=y
माला माला pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=1,n=s,f=part
दिव्य दिव्य pos=a,comp=y
चन्दन चन्दन pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
दिव्य दिव्य pos=a,comp=y
धूपेन धूप pos=n,g=m,c=3,n=s
धूपितम् धूपय् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
सदो सदस् pos=n,g=n,c=1,n=s
वृषभाङ्कस्य वृषभाङ्क pos=n,g=m,c=6,n=s
दिव्य दिव्य pos=a,comp=y
वादित्र वादित्र pos=n,comp=y
नादितम् नादय् pos=va,g=n,c=1,n=s,f=part