Original

उलूकवदनैर्भीमैः श्येनभासमुखैस्तथा ।नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः ।किंनरैर्देवगन्धर्वैर्यक्षभूतगणैस्तथा ॥ ६ ॥

Segmented

उलूक-वदनैः भीमैः श्येन-भास-मुखैः तथा नाना वर्ण-मृग-प्रख्या सर्व-जाति-समन्वयैः किंनरैः देव-गन्धर्वैः यक्ष-भूत-गणैः तथा

Analysis

Word Lemma Parse
उलूक उलूक pos=n,comp=y
वदनैः वदन pos=n,g=n,c=3,n=p
भीमैः भीम pos=a,g=n,c=3,n=p
श्येन श्येन pos=n,comp=y
भास भास pos=n,comp=y
मुखैः मुख pos=n,g=n,c=3,n=p
तथा तथा pos=i
नाना नाना pos=i
वर्ण वर्ण pos=n,comp=y
मृग मृग pos=n,comp=y
प्रख्या प्रख्या pos=n,g=n,c=3,n=p
सर्व सर्व pos=n,comp=y
जाति जाति pos=n,comp=y
समन्वयैः समन्वय pos=n,g=n,c=3,n=p
किंनरैः किंनर pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
यक्ष यक्ष pos=n,comp=y
भूत भूत pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
तथा तथा pos=i