Original

ततस्तामब्रवीद्देवः सुभगे श्रूयतामिति ।हेतुभिर्यैर्ममैतानि रूपाणि रुचिरानने ॥ ५१ ॥

Segmented

ततस् ताम् अब्रवीद् देवः सुभगे श्रूयताम् इति हेतुभिः यैः मे एतानि रूपाणि रुचिर-आनने

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
देवः देव pos=n,g=m,c=1,n=s
सुभगे सुभग pos=a,g=f,c=8,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
इति इति pos=i
हेतुभिः हेतु pos=n,g=m,c=3,n=p
यैः यद् pos=n,g=m,c=3,n=p
मे मद् pos=n,g=,c=6,n=s
एतानि एतद् pos=n,g=n,c=1,n=p
रूपाणि रूप pos=n,g=n,c=1,n=p
रुचिर रुचिर pos=a,comp=y
आनने आनन pos=n,g=f,c=8,n=s