Original

एवमुक्तः स भगवाञ्शैलपुत्र्या पिनाकधृक् ।तस्या वृत्त्या च बुद्ध्या च प्रीतिमानभवत्प्रभुः ॥ ५० ॥

Segmented

एवम् उक्तः स भगवान् शैलपुत्र्या पिनाकधृक् तस्या वृत्त्या च बुद्ध्या च प्रीतिमान् अभवत् प्रभुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
शैलपुत्र्या शैलपुत्री pos=n,g=f,c=3,n=s
पिनाकधृक् पिनाकधृक् pos=n,g=m,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
वृत्त्या वृत्ति pos=n,g=f,c=3,n=s
pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s