Original

हस्ते चैतत्पिनाकं ते सततं केन तिष्ठति ।जटिलो ब्रह्मचारी च किमर्थमसि नित्यदा ॥ ४८ ॥

Segmented

हस्ते च एतत् पिनाकम् ते सततम् केन तिष्ठति जटिलो ब्रह्मचारी च किमर्थम् असि नित्यदा

Analysis

Word Lemma Parse
हस्ते हस्त pos=n,g=m,c=7,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
पिनाकम् पिनाक pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सततम् सततम् pos=i
केन केन pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
जटिलो जटिल pos=a,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
pos=i
किमर्थम् किमर्थम् pos=i
असि अस् pos=v,p=2,n=s,l=lat
नित्यदा नित्यदा pos=i