Original

दक्षिणं च मुखं रौद्रं केनोर्ध्वं कपिला जटाः ।केन कण्ठश्च ते नीलो बर्हिबर्हनिभः कृतः ॥ ४७ ॥

Segmented

दक्षिणम् च मुखम् रौद्रम् केन ऊर्ध्वम् कपिला जटाः केन कण्ठः च ते नीलो बर्हिन्-बर्ह-निभः कृतः

Analysis

Word Lemma Parse
दक्षिणम् दक्षिण pos=a,g=n,c=1,n=s
pos=i
मुखम् मुख pos=n,g=n,c=1,n=s
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
केन केन pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
कपिला कपिल pos=a,g=f,c=1,n=p
जटाः जटा pos=n,g=f,c=1,n=p
केन केन pos=i
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
नीलो नील pos=a,g=m,c=1,n=s
बर्हिन् बर्हिन् pos=n,comp=y
बर्ह बर्ह pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part