Original

तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः ।त्वत्प्रियार्थं च मे देवि प्रकृतिस्थः क्षणात्कृतः ॥ ४५ ॥

Segmented

तस्य च अक्षि महत् तेजो येन अयम् मथितो गिरिः त्वद्-प्रिय-अर्थम् च मे देवि प्रकृति-स्थः क्षणात् कृतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
pos=i
अक्षि अक्षि pos=n,g=,c=5,n=s
महत् महत् pos=a,g=n,c=1,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
मथितो मथ् pos=va,g=m,c=1,n=s,f=part
गिरिः गिरि pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
देवि देवी pos=n,g=f,c=8,n=s
प्रकृति प्रकृति pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
क्षणात् क्षण pos=n,g=m,c=5,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part