Original

नष्टादित्ये तथा लोके तमोभूते नगात्मजे ।तृतीयं लोचनं दीप्तं सृष्टं ते रक्षता प्रजाः ॥ ४४ ॥

Segmented

नष्ट-आदित्ये तथा लोके तमः-भूते नगात्मजे तृतीयम् लोचनम् दीप्तम् सृष्टम् ते रक्षता प्रजाः

Analysis

Word Lemma Parse
नष्ट नश् pos=va,comp=y,f=part
आदित्ये आदित्य pos=n,g=m,c=7,n=s
तथा तथा pos=i
लोके लोक pos=n,g=m,c=7,n=s
तमः तमस् pos=n,comp=y
भूते भू pos=va,g=m,c=7,n=s,f=part
नगात्मजे नगात्मजा pos=n,g=f,c=8,n=s
तृतीयम् तृतीय pos=a,g=n,c=1,n=s
लोचनम् लोचन pos=n,g=n,c=1,n=s
दीप्तम् दीप् pos=va,g=n,c=1,n=s,f=part
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
रक्षता रक्ष् pos=va,g=m,c=3,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p