Original

महेश्वर उवाच ।नेत्रे मे संवृते देवि त्वया बाल्यादनिन्दिते ।नष्टालोकस्ततो लोकः क्षणेन समपद्यत ॥ ४३ ॥

Segmented

महेश्वर उवाच नेत्रे मे संवृते देवि त्वया बाल्याद् अनिन्दिते नष्ट-आलोकः ततस् लोकः क्षणेन समपद्यत

Analysis

Word Lemma Parse
महेश्वर महेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नेत्रे नेत्र pos=n,g=n,c=1,n=d
मे मद् pos=n,g=,c=6,n=s
संवृते संवृ pos=va,g=n,c=1,n=d,f=part
देवि देवी pos=n,g=f,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
बाल्याद् बाल्य pos=n,g=n,c=5,n=s
अनिन्दिते अनिन्दित pos=a,g=f,c=8,n=s
नष्ट नश् pos=va,comp=y,f=part
आलोकः आलोक pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
लोकः लोक pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan