Original

किमर्थं च पुनर्देव प्रकृतिस्थः क्षणात्कृतः ।तथैव द्रुमसंछन्नः कृतोऽयं ते महेश्वर ॥ ४२ ॥

Segmented

किमर्थम् च पुनः देव प्रकृति-स्थः क्षणात् कृतः तथा एव द्रुम-संछन्नः कृतो ऽयम् ते महेश्वर

Analysis

Word Lemma Parse
किमर्थम् किमर्थम् pos=i
pos=i
पुनः पुनर् pos=i
देव देव pos=n,g=m,c=8,n=s
प्रकृति प्रकृति pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
क्षणात् क्षण pos=n,g=m,c=5,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
एव एव pos=i
द्रुम द्रुम pos=n,comp=y
संछन्नः संछद् pos=va,g=m,c=1,n=s,f=part
कृतो कृ pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महेश्वर महेश्वर pos=n,g=m,c=8,n=s