Original

किमर्थं ते ललाटे वै तृतीयं नेत्रमुत्थितम् ।किमर्थं च गिरिर्दग्धः सपक्षिगणकाननः ॥ ४१ ॥

Segmented

किमर्थम् ते ललाटे वै तृतीयम् नेत्रम् उत्थितम् किमर्थम् च गिरिः दग्धः स पक्षि-गण-काननः

Analysis

Word Lemma Parse
किमर्थम् किमर्थम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
ललाटे ललाट pos=n,g=n,c=7,n=s
वै वै pos=i
तृतीयम् तृतीय pos=a,g=n,c=1,n=s
नेत्रम् नेत्र pos=n,g=n,c=1,n=s
उत्थितम् उत्था pos=va,g=n,c=1,n=s,f=part
किमर्थम् किमर्थम् pos=i
pos=i
गिरिः गिरि pos=n,g=m,c=1,n=s
दग्धः दग्ध pos=a,g=m,c=1,n=s
pos=i
पक्षि पक्षिन् pos=n,comp=y
गण गण pos=n,comp=y
काननः कानन pos=n,g=m,c=1,n=s