Original

ततोऽभवत्पुनः सर्वः प्रकृतिस्थः सुदर्शनः ।प्रहृष्टविहगश्चैव प्रपुष्पितवनद्रुमः ॥ ३८ ॥

Segmented

ततो ऽभवत् पुनः सर्वः प्रकृति-स्थः सु दर्शनः प्रहृः-विहगः च एव प्रपुष्पित-वन-द्रुमः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
सर्वः सर्व pos=n,g=m,c=1,n=s
प्रकृति प्रकृति pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
सु सु pos=i
दर्शनः दर्शन pos=n,g=m,c=1,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
विहगः विहग pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
प्रपुष्पित प्रपुष्पित pos=a,comp=y
वन वन pos=n,comp=y
द्रुमः द्रुम pos=n,g=m,c=1,n=s