Original

उमां शर्वस्तदा दृष्ट्वा स्त्रीभावागतमार्दवाम् ।पितुर्दैन्यमनिच्छन्तीं प्रीत्यापश्यत्ततो गिरिम् ॥ ३७ ॥

Segmented

उमाम् शर्वः तदा दृष्ट्वा स्त्री-भाव-आगत-मार्दवाम् पितुः दैन्यम् अन् इच्छतीम् प्रीत्या अपश्यत् ततो गिरिम्

Analysis

Word Lemma Parse
उमाम् उमा pos=n,g=f,c=2,n=s
शर्वः शर्व pos=n,g=m,c=1,n=s
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
स्त्री स्त्री pos=n,comp=y
भाव भाव pos=n,comp=y
आगत आगम् pos=va,comp=y,f=part
मार्दवाम् मार्दव pos=n,g=f,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
दैन्यम् दैन्य pos=n,g=n,c=2,n=s
अन् अन् pos=i
इच्छतीम् इष् pos=va,g=f,c=2,n=s,f=part
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
गिरिम् गिरि pos=n,g=m,c=2,n=s