Original

तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः ।भगवन्तं प्रपन्ना सा साञ्जलिप्रग्रहा स्थिता ॥ ३६ ॥

Segmented

तम् दृष्ट्वा मथितम् शैलम् शैलराजसुता ततः भगवन्तम् प्रपन्ना सा स अञ्जलि-प्रग्रहा स्थिता

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मथितम् मथ् pos=va,g=m,c=2,n=s,f=part
शैलम् शैल pos=n,g=m,c=2,n=s
शैलराजसुता शैलराजसुता pos=n,g=f,c=1,n=s
ततः ततस् pos=i
भगवन्तम् भगवन्त् pos=n,g=m,c=2,n=s
प्रपन्ना प्रपद् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
pos=i
अञ्जलि अञ्जलि pos=n,comp=y
प्रग्रहा प्रग्रह pos=n,g=f,c=1,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part