Original

ततो नभःस्पृशज्वालो विद्युल्लोलार्चिरुज्ज्वलः ।द्वादशादित्यसदृशो युगान्ताग्निरिवापरः ॥ ३४ ॥

Segmented

ततो नभः-स्पृश-ज्वालः विद्युत्-लोल-अर्चिः उज्ज्वलः द्वादश-आदित्य-सदृशः युग-अन्त-अग्निः इव अपरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नभः नभस् pos=n,comp=y
स्पृश स्पृश pos=a,comp=y
ज्वालः ज्वाला pos=n,g=m,c=1,n=s
विद्युत् विद्युत् pos=n,comp=y
लोल लोल pos=a,comp=y
अर्चिः अर्चिस् pos=n,g=m,c=1,n=s
उज्ज्वलः उज्ज्वल pos=a,g=m,c=1,n=s
द्वादश द्वादशन् pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
अपरः अपर pos=n,g=m,c=1,n=s