Original

मृगयूथैर्द्रुतैर्भीतैर्हरपार्श्वमुपागतैः ।शरणं चाप्यविन्दद्भिस्तत्सदः संकुलं बभौ ॥ ३३ ॥

Segmented

मृग-यूथैः द्रुतैः भीतैः हर-पार्श्वम् उपागतैः शरणम् च अपि अ विद् तत् सदः संकुलम् बभौ

Analysis

Word Lemma Parse
मृग मृग pos=n,comp=y
यूथैः यूथ pos=n,g=m,c=3,n=p
द्रुतैः द्रु pos=va,g=m,c=3,n=p,f=part
भीतैः भी pos=va,g=m,c=3,n=p,f=part
हर हर pos=n,comp=y
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
उपागतैः उपागम् pos=va,g=m,c=3,n=p,f=part
शरणम् शरण pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
pos=i
विद् विद् pos=va,g=m,c=3,n=p,f=part
तत् तद् pos=n,g=n,c=1,n=s
सदः सदस् pos=n,g=n,c=1,n=s
संकुलम् संकुल pos=a,g=n,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit