Original

दह्यमाने वने तस्मिन्सशालसरलद्रुमे ।सचन्दनवने रम्ये दिव्यौषधिविदीपिते ॥ ३२ ॥

Segmented

दह्यमाने वने तस्मिन् स शाल-सरल-द्रुमे स चन्दन-वने रम्ये दिव्य-ओषधि-विदीपिते

Analysis

Word Lemma Parse
दह्यमाने दह् pos=va,g=n,c=7,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
pos=i
शाल शाल pos=n,comp=y
सरल सरल pos=n,comp=y
द्रुमे द्रुम pos=n,g=n,c=7,n=s
pos=i
चन्दन चन्दन pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
रम्ये रम्य pos=a,g=n,c=7,n=s
दिव्य दिव्य pos=a,comp=y
ओषधि ओषधि pos=n,comp=y
विदीपिते विदीपय् pos=va,g=n,c=7,n=s,f=part