Original

तृतीयं चास्य संभूतं नेत्रमादित्यसंनिभम् ।युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः ॥ ३० ॥

Segmented

तृतीयम् च अस्य सम्भूतम् नेत्रम् आदित्य-संनिभम् युग-अन्त-सदृशम् दीप्तम् येन असौ मथितो गिरिः

Analysis

Word Lemma Parse
तृतीयम् तृतीय pos=a,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सम्भूतम् सम्भू pos=va,g=n,c=1,n=s,f=part
नेत्रम् नेत्र pos=n,g=n,c=1,n=s
आदित्य आदित्य pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=1,n=s
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
सदृशम् सदृश pos=a,g=n,c=1,n=s
दीप्तम् दीप् pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
मथितो मथ् pos=va,g=m,c=1,n=s,f=part
गिरिः गिरि pos=n,g=m,c=1,n=s