Original

ततो वितिमिरो लोकः क्षणेन समपद्यत ।ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता ॥ २९ ॥

Segmented

ततो वितिमिरो लोकः क्षणेन समपद्यत ज्वाला च महती दीप्ता ललाटात् तस्य निःसृता

Analysis

Word Lemma Parse
ततो ततस् pos=i
वितिमिरो वितिमिर pos=a,g=m,c=1,n=s
लोकः लोक pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
ज्वाला ज्वाला pos=n,g=f,c=1,n=s
pos=i
महती महत् pos=a,g=f,c=1,n=s
दीप्ता दीप् pos=va,g=f,c=1,n=s,f=part
ललाटात् ललाट pos=n,g=n,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निःसृता निःसृ pos=va,g=f,c=1,n=s,f=part