Original

जनश्च विमनाः सर्वो भयत्राससमन्वितः ।निमीलिते भूतपतौ नष्टसूर्य इवाभवत् ॥ २८ ॥

Segmented

जनः च विमनाः सर्वो भय-त्रास-समन्वितः निमीलिते भूतपतौ नष्ट-सूर्यः इव अभवत्

Analysis

Word Lemma Parse
जनः जन pos=n,g=m,c=1,n=s
pos=i
विमनाः विमनस् pos=a,g=m,c=1,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
भय भय pos=n,comp=y
त्रास त्रास pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
निमीलिते निमीलय् pos=va,g=m,c=7,n=s,f=part
भूतपतौ भूतपति pos=n,g=m,c=7,n=s
नष्ट नश् pos=va,comp=y,f=part
सूर्यः सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan