Original

संवृताभ्यां तु नेत्राभ्यां तमोभूतमचेतनम् ।निर्होमं निर्वषट्कारं तत्सदः सहसाभवत् ॥ २७ ॥

Segmented

संवृताभ्याम् तु नेत्राभ्याम् तमः-भूतम् अचेतनम् निर्होमम् निर्वषट्कारम् तत् सदः सहसा भवत्

Analysis

Word Lemma Parse
संवृताभ्याम् संवृ pos=va,g=n,c=3,n=d,f=part
तु तु pos=i
नेत्राभ्याम् नेत्र pos=n,g=n,c=3,n=d
तमः तमस् pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
अचेतनम् अचेतन pos=a,g=n,c=1,n=s
निर्होमम् निर्होम pos=a,g=n,c=1,n=s
निर्वषट्कारम् निर्वषट्कार pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सदः सदस् pos=n,g=n,c=1,n=s
सहसा सहसा pos=i
भवत् भू pos=v,p=3,n=s,l=lan