Original

पुष्पवृष्ट्याभिवर्षन्ती गन्धैर्बहुविधैस्तथा ।सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत् ॥ २५ ॥

Segmented

पुष्प-वृष्ट्या अभिवृः गन्धैः बहुविधैः तथा सेवन्ती हिमवत्-पार्श्वम् हर-पार्श्वम् उपागमत्

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
अभिवृः अभिवृष् pos=va,g=f,c=1,n=s,f=part
गन्धैः गन्ध pos=n,g=m,c=3,n=p
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
तथा तथा pos=i
सेवन्ती सेव् pos=va,g=f,c=1,n=s,f=part
हिमवत् हिमवन्त् pos=n,comp=y
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
हर हर pos=n,comp=y
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun