Original

बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम् ।गिरिस्रवाभिः पुण्याभिः सर्वतोऽनुगता शुभा ॥ २४ ॥

Segmented

बिभ्रती कलशम् रौक्मम् सर्व-तीर्थ-जल-उद्भवम् गिरि-स्रवाभिः पुण्याभिः सर्वतो ऽनुगता शुभा

Analysis

Word Lemma Parse
बिभ्रती भृ pos=va,g=f,c=1,n=s,f=part
कलशम् कलश pos=n,g=n,c=2,n=s
रौक्मम् रौक्म pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
तीर्थ तीर्थ pos=n,comp=y
जल जल pos=n,comp=y
उद्भवम् उद्भव pos=a,g=n,c=2,n=s
गिरि गिरि pos=n,comp=y
स्रवाभिः स्रवा pos=n,g=f,c=3,n=p
पुण्याभिः पुण्य pos=a,g=f,c=3,n=p
सर्वतो सर्वतस् pos=i
ऽनुगता अनुगम् pos=va,g=f,c=1,n=s,f=part
शुभा शुभ pos=a,g=f,c=1,n=s