Original

तस्य भूतपतेः स्थानं भीमरूपधरं बभौ ।अप्रधृष्यतरं चैव महोरगसमाकुलम् ॥ २१ ॥

Segmented

तस्य भूतपतेः स्थानम् भीम-रूप-धरम् बभौ अप्रधृष्यतरम् च एव महा-उरग-समाकुलम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भूतपतेः भूतपति pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
भीम भीम pos=a,comp=y
रूप रूप pos=n,comp=y
धरम् धर pos=a,g=n,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
अप्रधृष्यतरम् अप्रधृष्यतर pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
उरग उरग pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=1,n=s