Original

दृष्ट्वा तमृषयः सर्वे शिरोभिरवनीं गताः ।विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः ॥ २० ॥

Segmented

दृष्ट्वा तम् ऋषयः सर्वे शिरोभिः अवनीम् गताः विमुक्ताः सर्व-पापेभ्यः क्षान्ता विगत-कल्मषाः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
अवनीम् अवनी pos=n,g=f,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
विमुक्ताः विमुच् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
क्षान्ता क्षम् pos=va,g=m,c=1,n=p,f=part
विगत विगम् pos=va,comp=y,f=part
कल्मषाः कल्मष pos=n,g=m,c=1,n=p