Original

तपश्चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः ।पुण्ये गिरौ हिमवति सिद्धचारणसेविते ॥ २ ॥

Segmented

तपः चचार धर्म-आत्मा वृषभाङ्कः सुरेश्वरः पुण्ये गिरौ हिमवति सिद्ध-चारण-सेविते

Analysis

Word Lemma Parse
तपः तपस् pos=n,g=n,c=2,n=s
चचार चर् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वृषभाङ्कः वृषभाङ्क pos=n,g=m,c=1,n=s
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s
पुण्ये पुण्य pos=a,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
हिमवति हिमवन्त् pos=n,g=m,c=7,n=s
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
सेविते सेव् pos=va,g=m,c=7,n=s,f=part