Original

व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः ।व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः ॥ १८ ॥

Segmented

व्याघ्र-चर्म-अम्बर-धरः सिंह-चर्म-उत्तरच्छदः व्याल-यज्ञ-उपवीती च लोहित-अङ्गद-भूषणः

Analysis

Word Lemma Parse
व्याघ्र व्याघ्र pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
उत्तरच्छदः उत्तरच्छद pos=n,g=m,c=1,n=s
व्याल व्याल pos=n,comp=y
यज्ञ यज्ञ pos=n,comp=y
उपवीती उपवीतिन् pos=a,g=m,c=1,n=s
pos=i
लोहित लोहित pos=a,comp=y
अङ्गद अङ्गद pos=n,comp=y
भूषणः भूषण pos=n,g=m,c=1,n=s