Original

तत्र देवो गिरितटे दिव्यधातुविभूषिते ।पर्यङ्क इव विभ्राजन्नुपविष्टो महामनाः ॥ १७ ॥

Segmented

तत्र देवो गिरि-तटे दिव्य-धातु-विभूषिते पर्यङ्क इव विभ्राजन्न् उपविष्टो महा-मनाः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देवो देव pos=n,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
तटे तट pos=n,g=n,c=7,n=s
दिव्य दिव्य pos=a,comp=y
धातु धातु pos=n,comp=y
विभूषिते विभूषय् pos=va,g=n,c=7,n=s,f=part
पर्यङ्क पर्यङ्क pos=n,g=m,c=7,n=s
इव इव pos=i
विभ्राजन्न् विभ्राज् pos=va,g=m,c=1,n=s,f=part
उपविष्टो उपविश् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s