Original

विहगाश्च मुदा युक्ताः प्रानृत्यन्व्यनदंश्च ह ।गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः ॥ १६ ॥

Segmented

विहगाः च मुदा युक्ताः प्रानृत्यन् व्यनदन् च ह गिरि-पृष्ठेषु रम्येषु व्याहरन्तो जन-प्रियाः

Analysis

Word Lemma Parse
विहगाः विहग pos=n,g=m,c=1,n=p
pos=i
मुदा मुद् pos=n,g=f,c=3,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
प्रानृत्यन् प्रनृत् pos=v,p=3,n=p,l=lan
व्यनदन् विनद् pos=v,p=3,n=p,l=lan
pos=i
pos=i
गिरि गिरि pos=n,comp=y
पृष्ठेषु पृष्ठ pos=n,g=n,c=7,n=p
रम्येषु रम्य pos=a,g=n,c=7,n=p
व्याहरन्तो व्याहृ pos=va,g=m,c=1,n=p,f=part
जन जन pos=n,comp=y
प्रियाः प्रिय pos=a,g=m,c=1,n=p