Original

ऋतवः सर्वपुष्पैश्च व्यकिरन्त महाद्भुतैः ।ओषध्यो ज्वलमानाश्च द्योतयन्ति स्म तद्वनम् ॥ १५ ॥

Segmented

ऋतवः सर्व-पुष्पैः च व्यकिरन्त महा-अद्भुतैः ओषध्यो ज्वल् च द्योतयन्ति स्म तद् वनम्

Analysis

Word Lemma Parse
ऋतवः ऋतु pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
पुष्पैः पुष्प pos=n,g=n,c=3,n=p
pos=i
व्यकिरन्त विकृ pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
अद्भुतैः अद्भुत pos=a,g=n,c=3,n=p
ओषध्यो ओषधी pos=n,g=f,c=1,n=p
ज्वल् ज्वल् pos=va,g=f,c=1,n=p,f=part
pos=i
द्योतयन्ति द्योतय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s