Original

यक्षा नागाः पिशाचाश्च लोकपाला हुताशनाः ।भावाश्च सर्वे न्यग्भूतास्तत्रैवासन्समागताः ॥ १४ ॥

Segmented

यक्षा नागाः पिशाचाः च लोकपाला हुताशनाः भावाः च सर्वे न्यग्भूताः तत्र एव आसन् समागताः

Analysis

Word Lemma Parse
यक्षा यक्ष pos=n,g=m,c=1,n=p
नागाः नाग pos=n,g=m,c=1,n=p
पिशाचाः पिशाच pos=n,g=m,c=1,n=p
pos=i
लोकपाला लोकपाल pos=n,g=m,c=1,n=p
हुताशनाः हुताशन pos=n,g=m,c=1,n=p
भावाः भाव pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
न्यग्भूताः न्यग्भूत pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
एव एव pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
समागताः समागम् pos=va,g=m,c=1,n=p,f=part