Original

तं महोत्सवसंकाशं भीमरूपधरं पुनः ।दृष्ट्वा मुनिगणस्यासीत्परा प्रीतिर्जनार्दन ॥ १२ ॥

Segmented

तम् महा-उत्सव-संकाशम् भीम-रूप-धरम् पुनः दृष्ट्वा मुनि-गणस्य आसीत् परा प्रीतिः जनार्दन

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
उत्सव उत्सव pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
रूप रूप pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
दृष्ट्वा दृश् pos=vi
मुनि मुनि pos=n,comp=y
गणस्य गण pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
परा पर pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s