Original

भीष्म उवाच ।ततो नारायणसुहृन्नारदो भगवानृषिः ।शंकरस्योमया सार्धं संवादं प्रत्यभाषत ॥ १ ॥

Segmented

भीष्म उवाच ततो नारायण-सुहृद् नारदः भगवान् ऋषिः शंकरस्य उमया सार्धम् संवादम् प्रत्यभाषत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
नारायण नारायण pos=n,comp=y
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
नारदः नारद pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
शंकरस्य शंकर pos=n,g=m,c=6,n=s
उमया उमा pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
संवादम् संवाद pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan