Original

सोऽयं वह्निरुपागम्य पादमूले ममान्तिकम् ।शिष्यवत्परिचर्याथ शान्तः प्रकृतिमागतः ॥ ३६ ॥

Segmented

सो ऽयम् वह्निः उपागम्य पाद-मूले मे अन्तिकम् शिष्य-वत् परिचर्य अथ शान्तः प्रकृतिम् आगतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
उपागम्य उपागम् pos=vi
पाद पाद pos=n,comp=y
मूले मूल pos=n,g=n,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
शिष्य शिष्य pos=n,comp=y
वत् वत् pos=i
परिचर्य परिचर् pos=vi
अथ अथ pos=i
शान्तः शम् pos=va,g=m,c=1,n=s,f=part
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part