Original

रूपमानवयोमानश्रीमानाश्चाप्यसंशयम् ।दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः ।यत्ते भृशतरं दानाद्वर्तयिष्यामि तच्छृणु ॥ २ ॥

Segmented

रूप-मान-वयः-मान-श्री-मानाः च अपि असंशयम् दिष्ट्या न अभिभवन्ति त्वाम् दैवः ते ऽयम् अनुग्रहः यत् ते भृशतरम् दानाद् वर्तयिष्यामि तत् शृणु

Analysis

Word Lemma Parse
रूप रूप pos=n,comp=y
मान मान pos=n,comp=y
वयः वयस् pos=n,comp=y
मान मान pos=n,comp=y
श्री श्री pos=n,comp=y
मानाः मान pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
असंशयम् असंशयम् pos=i
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
अभिभवन्ति अभिभू pos=v,p=3,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
दैवः दैव pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनुग्रहः अनुग्रह pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
भृशतरम् भृशतर pos=a,g=n,c=2,n=s
दानाद् दान pos=n,g=n,c=5,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot