Original

कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः ।राजतं भाजनं हृत्वा कपोतः संप्रजायते ॥ ९९ ॥

Segmented

कांस्यम् हृत्वा तु दुर्बुद्धिः हारीतो जायते नरः राजतम् भाजनम् हृत्वा कपोतः सम्प्रजायते

Analysis

Word Lemma Parse
कांस्यम् कांस्य pos=n,g=n,c=2,n=s
हृत्वा हृ pos=vi
तु तु pos=i
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
हारीतो हारीत pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
राजतम् राजत pos=a,g=n,c=2,n=s
भाजनम् भाजन pos=n,g=n,c=2,n=s
हृत्वा हृ pos=vi
कपोतः कपोत pos=n,g=m,c=1,n=s
सम्प्रजायते सम्प्रजन् pos=v,p=3,n=s,l=lat