Original

हृत्वा पैष्टमपूपं च कुम्भोलूकः प्रजायते ।फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः ॥ ९८ ॥

Segmented

हृत्वा पैष्टम् अपूपम् च कुम्भोलूकः प्रजायते फलम् वा मूलकम् हृत्वा अपूपम् वा पिपीलिकः

Analysis

Word Lemma Parse
हृत्वा हृ pos=vi
पैष्टम् पैष्ट pos=a,g=m,c=2,n=s
अपूपम् अपूप pos=n,g=m,c=2,n=s
pos=i
कुम्भोलूकः कुम्भोलूक pos=n,g=m,c=1,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s
वा वा pos=i
मूलकम् मूलक pos=n,g=n,c=2,n=s
हृत्वा हृ pos=vi
अपूपम् अपूप pos=n,g=m,c=2,n=s
वा वा pos=i
पिपीलिकः पिपीलिक pos=n,g=m,c=1,n=s