Original

चोरयित्वा पयश्चापि बलाका संप्रजायते ।यस्तु चोरयते तैलं तैलपायी प्रजायते ।चोरयित्वा तु दुर्बुद्धिर्मधु दंशः प्रजायते ॥ ९६ ॥

Segmented

चोरयित्वा पयः च अपि बलाका सम्प्रजायते यः तु चोरयते तैलम् तैलपायी प्रजायते चोरयित्वा तु दुर्बुद्धिः मधु दंशः प्रजायते

Analysis

Word Lemma Parse
चोरयित्वा चोरय् pos=vi
पयः पयस् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
बलाका बलाका pos=n,g=f,c=1,n=s
सम्प्रजायते सम्प्रजन् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
चोरयते चोरय् pos=v,p=3,n=s,l=lat
तैलम् तैल pos=n,g=n,c=2,n=s
तैलपायी तैलपायिन् pos=n,g=m,c=1,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat
चोरयित्वा चोरय् pos=vi
तु तु pos=i
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
मधु मधु pos=n,g=n,c=2,n=s
दंशः दंश pos=n,g=m,c=1,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat