Original

वाद्यं हृत्वा तु पुरुषो मशकः संप्रजायते ।तथा पिण्याकसंमिश्रमशनं चोरयेन्नरः ।स जायते बभ्रुसमो दारुणो मूषको नरः ॥ ९४ ॥

Segmented

वाद्यम् हृत्वा तु पुरुषो मशकः सम्प्रजायते तथा पिण्याक-सम्मिश्रम् अशनम् चोरयेत् नरः स जायते बभ्रु-समः दारुणो मूषको नरः

Analysis

Word Lemma Parse
वाद्यम् वाद्य pos=n,g=n,c=2,n=s
हृत्वा हृ pos=vi
तु तु pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
मशकः मशक pos=n,g=m,c=1,n=s
सम्प्रजायते सम्प्रजन् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
पिण्याक पिण्याक pos=n,comp=y
सम्मिश्रम् सम्मिश्र pos=a,g=n,c=2,n=s
अशनम् अशन pos=n,g=n,c=2,n=s
चोरयेत् चोरय् pos=v,p=3,n=s,l=vidhilin
नरः नर pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
बभ्रु बभ्रु pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
दारुणो दारुण pos=a,g=m,c=1,n=s
मूषको मूषक pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s