Original

भोजनं चोरयित्वा तु मक्षिका जायते नरः ।मक्षिकासंघवशगो बहून्मासान्भवत्युत ।ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते ॥ ९३ ॥

Segmented

भोजनम् चोरयित्वा तु मक्षिका जायते नरः मक्षिका-संघ-वशगः बहून् मासान् भवति उत ततः पाप-क्षयम् कृत्वा मानुष-त्वम् अवाप्नुते

Analysis

Word Lemma Parse
भोजनम् भोजन pos=n,g=n,c=2,n=s
चोरयित्वा चोरय् pos=vi
तु तु pos=i
मक्षिका मक्षिका pos=n,g=f,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
मक्षिका मक्षिका pos=n,comp=y
संघ संघ pos=n,comp=y
वशगः वशग pos=a,g=m,c=1,n=s
बहून् बहु pos=a,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i
ततः ततस् pos=i
पाप पाप pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
मानुष मानुष pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अवाप्नुते अवाप् pos=v,p=3,n=s,l=lat