Original

स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः ।बहून्क्लेशान्समासाद्य संसारांश्चैव विंशतिम् ॥ ९१ ॥

Segmented

स्त्रियम् हत्वा तु दुर्बुद्धिः यमस्य विषयम् गतः बहून् क्लेशान् समासाद्य संसारान् च एव विंशतिम्

Analysis

Word Lemma Parse
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
हत्वा हन् pos=vi
तु तु pos=i
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
यमस्य यम pos=n,g=m,c=6,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
बहून् बहु pos=a,g=m,c=2,n=p
क्लेशान् क्लेश pos=n,g=m,c=2,n=p
समासाद्य समासादय् pos=vi
संसारान् संसार pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
विंशतिम् विंशति pos=n,g=f,c=2,n=s