Original

ततस्तु निधनं प्राप्तः कालपर्यायचोदितः ।अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ॥ ९० ॥

Segmented

ततस् तु निधनम् प्राप्तः काल-पर्याय-चोदितः अधर्मस्य क्षयम् कृत्वा ततो जायति मानुषः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
काल काल pos=n,comp=y
पर्याय पर्याय pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
अधर्मस्य अधर्म pos=n,g=m,c=6,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
ततो ततस् pos=i
जायति जन् pos=v,p=3,n=s,l=lat
मानुषः मानुष pos=n,g=m,c=1,n=s