Original

मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः ।हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते ॥ ८८ ॥

Segmented

मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः हतो मृगः ततस् मीनः सो ऽपि जालेन बध्यते

Analysis

Word Lemma Parse
मृगो मृग pos=n,g=m,c=1,n=s
वध्यति वध् pos=v,p=3,n=s,l=lat
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
संवत्सरे संवत्सर pos=n,g=m,c=7,n=s
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
मृगः मृग pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
मीनः मीन pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
जालेन जाल pos=n,g=n,c=3,n=s
बध्यते बन्ध् pos=v,p=3,n=s,l=lat