Original

अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः ।अर्थार्थी यदि वा वैरी स मृतो जायते खरः ॥ ८६ ॥

Segmented

अशस्त्रम् पुरुषम् हत्वा स शस्त्रः पुरुष-अधमः अर्थ-अर्थी यदि वा वैरी स मृतो जायते खरः

Analysis

Word Lemma Parse
अशस्त्रम् अशस्त्र pos=a,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
pos=i
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
यदि यदि pos=i
वा वा pos=i
वैरी वैरिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मृतो मृ pos=va,g=m,c=1,n=s,f=part
जायते जन् pos=v,p=3,n=s,l=lat
खरः खर pos=n,g=m,c=1,n=s