Original

ततो गर्भशतैर्जन्तुर्बहुभिः संप्रजायते ।संसारांश्च बहून्गत्वा ततस्तिर्यक्प्रजायते ॥ ८४ ॥

Segmented

ततो गर्भ-शतैः जन्तुः बहुभिः सम्प्रजायते संसारान् च बहून् गत्वा ततस् तिर्यक् प्रजायते

Analysis

Word Lemma Parse
ततो ततस् pos=i
गर्भ गर्भ pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
जन्तुः जन्तु pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=n,c=3,n=p
सम्प्रजायते सम्प्रजन् pos=v,p=3,n=s,l=lat
संसारान् संसार pos=n,g=m,c=2,n=p
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
गत्वा गम् pos=vi
ततस् ततस् pos=i
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat